A 331-7 Kārttikamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 331/7
Title: Kārttikamāhātmya
Dimensions: 31 x 4 cm x 72 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1684
Remarks:
Reel No. A 331-7 Inventory No. 96214
Title Kārttikamāhātmya
Remarks assigned to the Vaiṣṇavāmṛtasāroddhāra and Skandapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 11.0 cm
Folios 72+1=73
Lines per Folio 10-11
Foliation figures in the middle right-hand margin of the verso
Scribe Gaṃgārāma
Date of Copying [NS] 758
Donor Kālidāsa
Place of Deposit NAK
Accession No. 1/1684
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
nārāyaṇaṃ namas kṛtya, naraṃ caiva narottamaṃ |
devīṃ sarasvatīṃ caiva, tato jayam udīraya (!) ||
bhāratasmṛ[[ti]]purāṇa(2)payodher
uddhṛtaṃ matimatā bahu tena
bhūmidevanṛpasajjanakaṃṭhe,
vaiṣṇavāmṛtam idaṃ ciram astu ||
sūta uvāca ||
purā kaliyugasyā(3)nte, brahmalokaṃ gato muniḥ ||
dadarśa lokanātheśaṃ dhyāyamānaṃ janārddanaṃ || (fol. 1r1–3)
End
ity etatkathitaṃ devi prasādāt mādhavasya ca |
janmakoṭisahastris tu, nānāsaṃsārayoniṣu |
sarvapāpavimuktasya, viṣṇo (!) bhaktiḥ (4) prajāyate ||
etad devais tu duḥprāpyaṃ, manusyes tu na labhyate ||
jantūnāṃ niścarā (!) bhakti (!), viṣṇ (!) avyabhicāriṇī |
tasya viṣṇuprasādena, bhaktir utpadyate nṛṇāṃ |
ya(5)ḥ śṛṇoty adhyāpayati, sa gacchat (!) paramāṃ gati (!) || (fol. 72v3–5)
Colophon
iti śrīvaiṣṇavāmṛtasāro⟨r⟩ddhāre, skandapurāṇādinānāpurāṇīye, kārttikamāhātmyaṃ, samāptaṃ || || śreyo stu || samvat 758 pauṣaśuklacaturth⟨yā⟩yāṃ tithau, śravaṇanakṣetre, (!) harkhanayoge (!), ādityavāsare || thva kuhnu dhunakā juro || likhite yaṃ parāchayā (!) gaṃgārāmaḥ || viṣṇuprītir astu || || śubham astu sarvvadā jagatāṃ || || thvadaṃ śrīviṣṇuprītina śrīkālidāsana saṃcayayāṅā || || (fol. 72v5–8)
Microfilm Details
Reel No. A 331/7
Date of Filming 26-04-1972
Exposures 79
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 09-05-2006
Bibliography